Declension table of ?payasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepayasyiṣyamāṇaḥ payasyiṣyamāṇau payasyiṣyamāṇāḥ
Vocativepayasyiṣyamāṇa payasyiṣyamāṇau payasyiṣyamāṇāḥ
Accusativepayasyiṣyamāṇam payasyiṣyamāṇau payasyiṣyamāṇān
Instrumentalpayasyiṣyamāṇena payasyiṣyamāṇābhyām payasyiṣyamāṇaiḥ payasyiṣyamāṇebhiḥ
Dativepayasyiṣyamāṇāya payasyiṣyamāṇābhyām payasyiṣyamāṇebhyaḥ
Ablativepayasyiṣyamāṇāt payasyiṣyamāṇābhyām payasyiṣyamāṇebhyaḥ
Genitivepayasyiṣyamāṇasya payasyiṣyamāṇayoḥ payasyiṣyamāṇānām
Locativepayasyiṣyamāṇe payasyiṣyamāṇayoḥ payasyiṣyamāṇeṣu

Compound payasyiṣyamāṇa -

Adverb -payasyiṣyamāṇam -payasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria