Conjugation tables of pāśa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpāśayāmi pāśayāvaḥ pāśayāmaḥ
Secondpāśayasi pāśayathaḥ pāśayatha
Thirdpāśayati pāśayataḥ pāśayanti


PassiveSingularDualPlural
Firstpāśye pāśyāvahe pāśyāmahe
Secondpāśyase pāśyethe pāśyadhve
Thirdpāśyate pāśyete pāśyante


Imperfect

ActiveSingularDualPlural
Firstapāśayam apāśayāva apāśayāma
Secondapāśayaḥ apāśayatam apāśayata
Thirdapāśayat apāśayatām apāśayan


PassiveSingularDualPlural
Firstapāśye apāśyāvahi apāśyāmahi
Secondapāśyathāḥ apāśyethām apāśyadhvam
Thirdapāśyata apāśyetām apāśyanta


Optative

ActiveSingularDualPlural
Firstpāśayeyam pāśayeva pāśayema
Secondpāśayeḥ pāśayetam pāśayeta
Thirdpāśayet pāśayetām pāśayeyuḥ


PassiveSingularDualPlural
Firstpāśyeya pāśyevahi pāśyemahi
Secondpāśyethāḥ pāśyeyāthām pāśyedhvam
Thirdpāśyeta pāśyeyātām pāśyeran


Imperative

ActiveSingularDualPlural
Firstpāśayāni pāśayāva pāśayāma
Secondpāśaya pāśayatam pāśayata
Thirdpāśayatu pāśayatām pāśayantu


PassiveSingularDualPlural
Firstpāśyai pāśyāvahai pāśyāmahai
Secondpāśyasva pāśyethām pāśyadhvam
Thirdpāśyatām pāśyetām pāśyantām


Future

ActiveSingularDualPlural
Firstpāśayiṣyāmi pāśayiṣyāvaḥ pāśayiṣyāmaḥ
Secondpāśayiṣyasi pāśayiṣyathaḥ pāśayiṣyatha
Thirdpāśayiṣyati pāśayiṣyataḥ pāśayiṣyanti


MiddleSingularDualPlural
Firstpāśayiṣye pāśayiṣyāvahe pāśayiṣyāmahe
Secondpāśayiṣyase pāśayiṣyethe pāśayiṣyadhve
Thirdpāśayiṣyate pāśayiṣyete pāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāśayitāsmi pāśayitāsvaḥ pāśayitāsmaḥ
Secondpāśayitāsi pāśayitāsthaḥ pāśayitāstha
Thirdpāśayitā pāśayitārau pāśayitāraḥ

Participles

Past Passive Participle
pāśita m. n. pāśitā f.

Past Active Participle
pāśitavat m. n. pāśitavatī f.

Present Active Participle
pāśayat m. n. pāśayantī f.

Present Passive Participle
pāśyamāna m. n. pāśyamānā f.

Future Active Participle
pāśayiṣyat m. n. pāśayiṣyantī f.

Future Middle Participle
pāśayiṣyamāṇa m. n. pāśayiṣyamāṇā f.

Future Passive Participle
pāśayitavya m. n. pāśayitavyā f.

Future Passive Participle
pāśya m. n. pāśyā f.

Future Passive Participle
pāśanīya m. n. pāśanīyā f.

Indeclinable forms

Infinitive
pāśayitum

Absolutive
pāśayitvā

Periphrastic Perfect
pāśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria