Declension table of ?pāśayantī

Deva

FeminineSingularDualPlural
Nominativepāśayantī pāśayantyau pāśayantyaḥ
Vocativepāśayanti pāśayantyau pāśayantyaḥ
Accusativepāśayantīm pāśayantyau pāśayantīḥ
Instrumentalpāśayantyā pāśayantībhyām pāśayantībhiḥ
Dativepāśayantyai pāśayantībhyām pāśayantībhyaḥ
Ablativepāśayantyāḥ pāśayantībhyām pāśayantībhyaḥ
Genitivepāśayantyāḥ pāśayantyoḥ pāśayantīnām
Locativepāśayantyām pāśayantyoḥ pāśayantīṣu

Compound pāśayanti - pāśayantī -

Adverb -pāśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria