Declension table of ?pāśayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāśayiṣyan pāśayiṣyantau pāśayiṣyantaḥ
Vocativepāśayiṣyan pāśayiṣyantau pāśayiṣyantaḥ
Accusativepāśayiṣyantam pāśayiṣyantau pāśayiṣyataḥ
Instrumentalpāśayiṣyatā pāśayiṣyadbhyām pāśayiṣyadbhiḥ
Dativepāśayiṣyate pāśayiṣyadbhyām pāśayiṣyadbhyaḥ
Ablativepāśayiṣyataḥ pāśayiṣyadbhyām pāśayiṣyadbhyaḥ
Genitivepāśayiṣyataḥ pāśayiṣyatoḥ pāśayiṣyatām
Locativepāśayiṣyati pāśayiṣyatoḥ pāśayiṣyatsu

Compound pāśayiṣyat -

Adverb -pāśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria