Declension table of ?pāśitavat

Deva

MasculineSingularDualPlural
Nominativepāśitavān pāśitavantau pāśitavantaḥ
Vocativepāśitavan pāśitavantau pāśitavantaḥ
Accusativepāśitavantam pāśitavantau pāśitavataḥ
Instrumentalpāśitavatā pāśitavadbhyām pāśitavadbhiḥ
Dativepāśitavate pāśitavadbhyām pāśitavadbhyaḥ
Ablativepāśitavataḥ pāśitavadbhyām pāśitavadbhyaḥ
Genitivepāśitavataḥ pāśitavatoḥ pāśitavatām
Locativepāśitavati pāśitavatoḥ pāśitavatsu

Compound pāśitavat -

Adverb -pāśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria