तिङन्तावली पाश

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपाशयति पाशयतः पाशयन्ति
मध्यमपाशयसि पाशयथः पाशयथ
उत्तमपाशयामि पाशयावः पाशयामः


कर्मणिएकद्विबहु
प्रथमपाश्यते पाश्येते पाश्यन्ते
मध्यमपाश्यसे पाश्येथे पाश्यध्वे
उत्तमपाश्ये पाश्यावहे पाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाशयत् अपाशयताम् अपाशयन्
मध्यमअपाशयः अपाशयतम् अपाशयत
उत्तमअपाशयम् अपाशयाव अपाशयाम


कर्मणिएकद्विबहु
प्रथमअपाश्यत अपाश्येताम् अपाश्यन्त
मध्यमअपाश्यथाः अपाश्येथाम् अपाश्यध्वम्
उत्तमअपाश्ये अपाश्यावहि अपाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाशयेत् पाशयेताम् पाशयेयुः
मध्यमपाशयेः पाशयेतम् पाशयेत
उत्तमपाशयेयम् पाशयेव पाशयेम


कर्मणिएकद्विबहु
प्रथमपाश्येत पाश्येयाताम् पाश्येरन्
मध्यमपाश्येथाः पाश्येयाथाम् पाश्येध्वम्
उत्तमपाश्येय पाश्येवहि पाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाशयतु पाशयताम् पाशयन्तु
मध्यमपाशय पाशयतम् पाशयत
उत्तमपाशयानि पाशयाव पाशयाम


कर्मणिएकद्विबहु
प्रथमपाश्यताम् पाश्येताम् पाश्यन्ताम्
मध्यमपाश्यस्व पाश्येथाम् पाश्यध्वम्
उत्तमपाश्यै पाश्यावहै पाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाशयिष्यति पाशयिष्यतः पाशयिष्यन्ति
मध्यमपाशयिष्यसि पाशयिष्यथः पाशयिष्यथ
उत्तमपाशयिष्यामि पाशयिष्यावः पाशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाशयिष्यते पाशयिष्येते पाशयिष्यन्ते
मध्यमपाशयिष्यसे पाशयिष्येथे पाशयिष्यध्वे
उत्तमपाशयिष्ये पाशयिष्यावहे पाशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाशयिता पाशयितारौ पाशयितारः
मध्यमपाशयितासि पाशयितास्थः पाशयितास्थ
उत्तमपाशयितास्मि पाशयितास्वः पाशयितास्मः

कृदन्त

क्त
पाशित m. n. पाशिता f.

क्तवतु
पाशितवत् m. n. पाशितवती f.

शतृ
पाशयत् m. n. पाशयन्ती f.

शानच् कर्मणि
पाश्यमान m. n. पाश्यमाना f.

लुडादेश पर
पाशयिष्यत् m. n. पाशयिष्यन्ती f.

लुडादेश आत्म
पाशयिष्यमाण m. n. पाशयिष्यमाणा f.

तव्य
पाशयितव्य m. n. पाशयितव्या f.

यत्
पाश्य m. n. पाश्या f.

अनीयर्
पाशनीय m. n. पाशनीया f.

अव्यय

तुमुन्
पाशयितुम्

क्त्वा
पाशयित्वा

लिट्
पाशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria