तिङन्तावली
पाश
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पाशयति
पाशयतः
पाशयन्ति
मध्यम
पाशयसि
पाशयथः
पाशयथ
उत्तम
पाशयामि
पाशयावः
पाशयामः
कर्मणि
एक
द्वि
बहु
प्रथम
पाश्यते
पाश्येते
पाश्यन्ते
मध्यम
पाश्यसे
पाश्येथे
पाश्यध्वे
उत्तम
पाश्ये
पाश्यावहे
पाश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपाशयत्
अपाशयताम्
अपाशयन्
मध्यम
अपाशयः
अपाशयतम्
अपाशयत
उत्तम
अपाशयम्
अपाशयाव
अपाशयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अपाश्यत
अपाश्येताम्
अपाश्यन्त
मध्यम
अपाश्यथाः
अपाश्येथाम्
अपाश्यध्वम्
उत्तम
अपाश्ये
अपाश्यावहि
अपाश्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पाशयेत्
पाशयेताम्
पाशयेयुः
मध्यम
पाशयेः
पाशयेतम्
पाशयेत
उत्तम
पाशयेयम्
पाशयेव
पाशयेम
कर्मणि
एक
द्वि
बहु
प्रथम
पाश्येत
पाश्येयाताम्
पाश्येरन्
मध्यम
पाश्येथाः
पाश्येयाथाम्
पाश्येध्वम्
उत्तम
पाश्येय
पाश्येवहि
पाश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पाशयतु
पाशयताम्
पाशयन्तु
मध्यम
पाशय
पाशयतम्
पाशयत
उत्तम
पाशयानि
पाशयाव
पाशयाम
कर्मणि
एक
द्वि
बहु
प्रथम
पाश्यताम्
पाश्येताम्
पाश्यन्ताम्
मध्यम
पाश्यस्व
पाश्येथाम्
पाश्यध्वम्
उत्तम
पाश्यै
पाश्यावहै
पाश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पाशयिष्यति
पाशयिष्यतः
पाशयिष्यन्ति
मध्यम
पाशयिष्यसि
पाशयिष्यथः
पाशयिष्यथ
उत्तम
पाशयिष्यामि
पाशयिष्यावः
पाशयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पाशयिष्यते
पाशयिष्येते
पाशयिष्यन्ते
मध्यम
पाशयिष्यसे
पाशयिष्येथे
पाशयिष्यध्वे
उत्तम
पाशयिष्ये
पाशयिष्यावहे
पाशयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पाशयिता
पाशयितारौ
पाशयितारः
मध्यम
पाशयितासि
पाशयितास्थः
पाशयितास्थ
उत्तम
पाशयितास्मि
पाशयितास्वः
पाशयितास्मः
कृदन्त
क्त
पाशित
m.
n.
पाशिता
f.
क्तवतु
पाशितवत्
m.
n.
पाशितवती
f.
शतृ
पाशयत्
m.
n.
पाशयन्ती
f.
शानच् कर्मणि
पाश्यमान
m.
n.
पाश्यमाना
f.
लुडादेश पर
पाशयिष्यत्
m.
n.
पाशयिष्यन्ती
f.
लुडादेश आत्म
पाशयिष्यमाण
m.
n.
पाशयिष्यमाणा
f.
तव्य
पाशयितव्य
m.
n.
पाशयितव्या
f.
यत्
पाश्य
m.
n.
पाश्या
f.
अनीयर्
पाशनीय
m.
n.
पाशनीया
f.
अव्यय
तुमुन्
पाशयितुम्
क्त्वा
पाशयित्वा
लिट्
पाशयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023