Declension table of ?pāśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāśayiṣyamāṇā pāśayiṣyamāṇe pāśayiṣyamāṇāḥ
Vocativepāśayiṣyamāṇe pāśayiṣyamāṇe pāśayiṣyamāṇāḥ
Accusativepāśayiṣyamāṇām pāśayiṣyamāṇe pāśayiṣyamāṇāḥ
Instrumentalpāśayiṣyamāṇayā pāśayiṣyamāṇābhyām pāśayiṣyamāṇābhiḥ
Dativepāśayiṣyamāṇāyai pāśayiṣyamāṇābhyām pāśayiṣyamāṇābhyaḥ
Ablativepāśayiṣyamāṇāyāḥ pāśayiṣyamāṇābhyām pāśayiṣyamāṇābhyaḥ
Genitivepāśayiṣyamāṇāyāḥ pāśayiṣyamāṇayoḥ pāśayiṣyamāṇānām
Locativepāśayiṣyamāṇāyām pāśayiṣyamāṇayoḥ pāśayiṣyamāṇāsu

Adverb -pāśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria