Declension table of ?pāśyamāna

Deva

MasculineSingularDualPlural
Nominativepāśyamānaḥ pāśyamānau pāśyamānāḥ
Vocativepāśyamāna pāśyamānau pāśyamānāḥ
Accusativepāśyamānam pāśyamānau pāśyamānān
Instrumentalpāśyamānena pāśyamānābhyām pāśyamānaiḥ pāśyamānebhiḥ
Dativepāśyamānāya pāśyamānābhyām pāśyamānebhyaḥ
Ablativepāśyamānāt pāśyamānābhyām pāśyamānebhyaḥ
Genitivepāśyamānasya pāśyamānayoḥ pāśyamānānām
Locativepāśyamāne pāśyamānayoḥ pāśyamāneṣu

Compound pāśyamāna -

Adverb -pāśyamānam -pāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria