Conjugation tables of pṛc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛṇacmi pṛñcvaḥ pṛñcmaḥ
Secondpṛṇakṣi pṛṅkthaḥ pṛṅktha
Thirdpṛṇakti pṛṅktaḥ pṛñcanti


MiddleSingularDualPlural
Firstpṛñce pṛñcvahe pṛñcmahe
Secondpṛṅkṣe pṛñcāthe pṛṅgdhve
Thirdpṛṅkte pṛñcāte pṛñcate


PassiveSingularDualPlural
Firstpṛcye pṛcyāvahe pṛcyāmahe
Secondpṛcyase pṛcyethe pṛcyadhve
Thirdpṛcyate pṛcyete pṛcyante


Imperfect

ActiveSingularDualPlural
Firstapṛṇacam apṛñcva apṛñcma
Secondapṛṇak apṛṅktam apṛṅkta
Thirdapṛṇak apṛṅktām apṛñcan


MiddleSingularDualPlural
Firstapṛñci apṛñcvahi apṛñcmahi
Secondapṛṅkthāḥ apṛñcāthām apṛṅgdhvam
Thirdapṛṅkta apṛñcātām apṛñcata


PassiveSingularDualPlural
Firstapṛcye apṛcyāvahi apṛcyāmahi
Secondapṛcyathāḥ apṛcyethām apṛcyadhvam
Thirdapṛcyata apṛcyetām apṛcyanta


Optative

ActiveSingularDualPlural
Firstpṛñcyām pṛñcyāva pṛñcyāma
Secondpṛñcyāḥ pṛñcyātam pṛñcyāta
Thirdpṛñcyāt pṛñcyātām pṛñcyuḥ


MiddleSingularDualPlural
Firstpṛñcīya pṛñcīvahi pṛñcīmahi
Secondpṛñcīthāḥ pṛñcīyāthām pṛñcīdhvam
Thirdpṛñcīta pṛñcīyātām pṛñcīran


PassiveSingularDualPlural
Firstpṛcyeya pṛcyevahi pṛcyemahi
Secondpṛcyethāḥ pṛcyeyāthām pṛcyedhvam
Thirdpṛcyeta pṛcyeyātām pṛcyeran


Imperative

ActiveSingularDualPlural
Firstpṛṇacāni pṛṇacāva pṛṇacāma
Secondpṛṅgdhi pṛṅktam pṛṅkta
Thirdpṛṇaktu pṛṅktām pṛñcantu


MiddleSingularDualPlural
Firstpṛṇacai pṛṇacāvahai pṛṇacāmahai
Secondpṛṅkṣva pṛñcāthām pṛṅgdhvam
Thirdpṛṅktām pṛñcātām pṛñcatām


PassiveSingularDualPlural
Firstpṛcyai pṛcyāvahai pṛcyāmahai
Secondpṛcyasva pṛcyethām pṛcyadhvam
Thirdpṛcyatām pṛcyetām pṛcyantām


Future

ActiveSingularDualPlural
Firstparciṣyāmi parciṣyāvaḥ parciṣyāmaḥ
Secondparciṣyasi parciṣyathaḥ parciṣyatha
Thirdparciṣyati parciṣyataḥ parciṣyanti


MiddleSingularDualPlural
Firstparciṣye parciṣyāvahe parciṣyāmahe
Secondparciṣyase parciṣyethe parciṣyadhve
Thirdparciṣyate parciṣyete parciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparcitāsmi parcitāsvaḥ parcitāsmaḥ
Secondparcitāsi parcitāsthaḥ parcitāstha
Thirdparcitā parcitārau parcitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparca papṛciva papṛcima
Secondpaparcitha papṛcathuḥ papṛca
Thirdpaparca papṛcatuḥ papṛcuḥ


MiddleSingularDualPlural
Firstpapṛce papṛcivahe papṛcimahe
Secondpapṛciṣe papṛcāthe papṛcidhve
Thirdpapṛce papṛcāte papṛcire


Aorist

ActiveSingularDualPlural
Firstaparciṣam aparciṣva aparciṣma
Secondaparcīḥ aparciṣṭam aparciṣṭa
Thirdaparcīt aparciṣṭām aparciṣuḥ


MiddleSingularDualPlural
Firstaparciṣi aparciṣvahi aparciṣmahi
Secondaparciṣṭhāḥ aparciṣāthām aparcidhvam
Thirdaparciṣṭa aparciṣātām aparciṣata


Injunctive

ActiveSingularDualPlural
Firstparciṣam parciṣva parciṣma
Secondparcīḥ parciṣṭam parciṣṭa
Thirdparcīt parciṣṭām parciṣuḥ


MiddleSingularDualPlural
Firstparciṣi parciṣvahi parciṣmahi
Secondparciṣṭhāḥ parciṣāthām parcidhvam
Thirdparciṣṭa parciṣātām parciṣata


Benedictive

ActiveSingularDualPlural
Firstpṛcyāsam pṛcyāsva pṛcyāsma
Secondpṛcyāḥ pṛcyāstam pṛcyāsta
Thirdpṛcyāt pṛcyāstām pṛcyāsuḥ

Participles

Past Passive Participle
pṛkta m. n. pṛktā f.

Past Active Participle
pṛktavat m. n. pṛktavatī f.

Present Active Participle
pṛñcat m. n. pṛñcatī f.

Present Middle Participle
pṛñcāna m. n. pṛñcānā f.

Present Passive Participle
pṛcyamāna m. n. pṛcyamānā f.

Future Active Participle
parciṣyat m. n. parciṣyantī f.

Future Middle Participle
parciṣyamāṇa m. n. parciṣyamāṇā f.

Future Passive Participle
parcitavya m. n. parcitavyā f.

Future Passive Participle
pṛcya m. n. pṛcyā f.

Future Passive Participle
parcanīya m. n. parcanīyā f.

Perfect Active Participle
papṛcvas m. n. papṛcuṣī f.

Perfect Middle Participle
papṛcāna m. n. papṛcānā f.

Indeclinable forms

Infinitive
parcitum

Absolutive
pṛktvā

Absolutive
-pṛcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria