Declension table of ?pṛñcāna

Deva

MasculineSingularDualPlural
Nominativepṛñcānaḥ pṛñcānau pṛñcānāḥ
Vocativepṛñcāna pṛñcānau pṛñcānāḥ
Accusativepṛñcānam pṛñcānau pṛñcānān
Instrumentalpṛñcānena pṛñcānābhyām pṛñcānaiḥ pṛñcānebhiḥ
Dativepṛñcānāya pṛñcānābhyām pṛñcānebhyaḥ
Ablativepṛñcānāt pṛñcānābhyām pṛñcānebhyaḥ
Genitivepṛñcānasya pṛñcānayoḥ pṛñcānānām
Locativepṛñcāne pṛñcānayoḥ pṛñcāneṣu

Compound pṛñcāna -

Adverb -pṛñcānam -pṛñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria