Declension table of ?parcitavya

Deva

NeuterSingularDualPlural
Nominativeparcitavyam parcitavye parcitavyāni
Vocativeparcitavya parcitavye parcitavyāni
Accusativeparcitavyam parcitavye parcitavyāni
Instrumentalparcitavyena parcitavyābhyām parcitavyaiḥ
Dativeparcitavyāya parcitavyābhyām parcitavyebhyaḥ
Ablativeparcitavyāt parcitavyābhyām parcitavyebhyaḥ
Genitiveparcitavyasya parcitavyayoḥ parcitavyānām
Locativeparcitavye parcitavyayoḥ parcitavyeṣu

Compound parcitavya -

Adverb -parcitavyam -parcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria