Declension table of ?pṛñcāna

Deva

NeuterSingularDualPlural
Nominativepṛñcānam pṛñcāne pṛñcānāni
Vocativepṛñcāna pṛñcāne pṛñcānāni
Accusativepṛñcānam pṛñcāne pṛñcānāni
Instrumentalpṛñcānena pṛñcānābhyām pṛñcānaiḥ
Dativepṛñcānāya pṛñcānābhyām pṛñcānebhyaḥ
Ablativepṛñcānāt pṛñcānābhyām pṛñcānebhyaḥ
Genitivepṛñcānasya pṛñcānayoḥ pṛñcānānām
Locativepṛñcāne pṛñcānayoḥ pṛñcāneṣu

Compound pṛñcāna -

Adverb -pṛñcānam -pṛñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria