Declension table of ?parciṣyat

Deva

MasculineSingularDualPlural
Nominativeparciṣyan parciṣyantau parciṣyantaḥ
Vocativeparciṣyan parciṣyantau parciṣyantaḥ
Accusativeparciṣyantam parciṣyantau parciṣyataḥ
Instrumentalparciṣyatā parciṣyadbhyām parciṣyadbhiḥ
Dativeparciṣyate parciṣyadbhyām parciṣyadbhyaḥ
Ablativeparciṣyataḥ parciṣyadbhyām parciṣyadbhyaḥ
Genitiveparciṣyataḥ parciṣyatoḥ parciṣyatām
Locativeparciṣyati parciṣyatoḥ parciṣyatsu

Compound parciṣyat -

Adverb -parciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria