Declension table of ?parciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparciṣyamāṇā parciṣyamāṇe parciṣyamāṇāḥ
Vocativeparciṣyamāṇe parciṣyamāṇe parciṣyamāṇāḥ
Accusativeparciṣyamāṇām parciṣyamāṇe parciṣyamāṇāḥ
Instrumentalparciṣyamāṇayā parciṣyamāṇābhyām parciṣyamāṇābhiḥ
Dativeparciṣyamāṇāyai parciṣyamāṇābhyām parciṣyamāṇābhyaḥ
Ablativeparciṣyamāṇāyāḥ parciṣyamāṇābhyām parciṣyamāṇābhyaḥ
Genitiveparciṣyamāṇāyāḥ parciṣyamāṇayoḥ parciṣyamāṇānām
Locativeparciṣyamāṇāyām parciṣyamāṇayoḥ parciṣyamāṇāsu

Adverb -parciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria