Declension table of ?pṛñcatī

Deva

FeminineSingularDualPlural
Nominativepṛñcatī pṛñcatyau pṛñcatyaḥ
Vocativepṛñcati pṛñcatyau pṛñcatyaḥ
Accusativepṛñcatīm pṛñcatyau pṛñcatīḥ
Instrumentalpṛñcatyā pṛñcatībhyām pṛñcatībhiḥ
Dativepṛñcatyai pṛñcatībhyām pṛñcatībhyaḥ
Ablativepṛñcatyāḥ pṛñcatībhyām pṛñcatībhyaḥ
Genitivepṛñcatyāḥ pṛñcatyoḥ pṛñcatīnām
Locativepṛñcatyām pṛñcatyoḥ pṛñcatīṣu

Compound pṛñcati - pṛñcatī -

Adverb -pṛñcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria