तिङन्तावली पृच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपृणक्ति पृङ्क्तः पृञ्चन्ति
मध्यमपृणक्षि पृङ्क्थः पृङ्क्थ
उत्तमपृणच्मि पृञ्च्वः पृञ्च्मः


आत्मनेपदेएकद्विबहु
प्रथमपृङ्क्ते पृञ्चाते पृञ्चते
मध्यमपृङ्क्षे पृञ्चाथे पृङ्ग्ध्वे
उत्तमपृञ्चे पृञ्च्वहे पृञ्च्महे


कर्मणिएकद्विबहु
प्रथमपृच्यते पृच्येते पृच्यन्ते
मध्यमपृच्यसे पृच्येथे पृच्यध्वे
उत्तमपृच्ये पृच्यावहे पृच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपृणक् अपृङ्क्ताम् अपृञ्चन्
मध्यमअपृणक् अपृङ्क्तम् अपृङ्क्त
उत्तमअपृणचम् अपृञ्च्व अपृञ्च्म


आत्मनेपदेएकद्विबहु
प्रथमअपृङ्क्त अपृञ्चाताम् अपृञ्चत
मध्यमअपृङ्क्थाः अपृञ्चाथाम् अपृङ्ग्ध्वम्
उत्तमअपृञ्चि अपृञ्च्वहि अपृञ्च्महि


कर्मणिएकद्विबहु
प्रथमअपृच्यत अपृच्येताम् अपृच्यन्त
मध्यमअपृच्यथाः अपृच्येथाम् अपृच्यध्वम्
उत्तमअपृच्ये अपृच्यावहि अपृच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपृञ्च्यात् पृञ्च्याताम् पृञ्च्युः
मध्यमपृञ्च्याः पृञ्च्यातम् पृञ्च्यात
उत्तमपृञ्च्याम् पृञ्च्याव पृञ्च्याम


आत्मनेपदेएकद्विबहु
प्रथमपृञ्चीत पृञ्चीयाताम् पृञ्चीरन्
मध्यमपृञ्चीथाः पृञ्चीयाथाम् पृञ्चीध्वम्
उत्तमपृञ्चीय पृञ्चीवहि पृञ्चीमहि


कर्मणिएकद्विबहु
प्रथमपृच्येत पृच्येयाताम् पृच्येरन्
मध्यमपृच्येथाः पृच्येयाथाम् पृच्येध्वम्
उत्तमपृच्येय पृच्येवहि पृच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपृणक्तु पृङ्क्ताम् पृञ्चन्तु
मध्यमपृङ्ग्धि पृङ्क्तम् पृङ्क्त
उत्तमपृणचानि पृणचाव पृणचाम


आत्मनेपदेएकद्विबहु
प्रथमपृङ्क्ताम् पृञ्चाताम् पृञ्चताम्
मध्यमपृङ्क्ष्व पृञ्चाथाम् पृङ्ग्ध्वम्
उत्तमपृणचै पृणचावहै पृणचामहै


कर्मणिएकद्विबहु
प्रथमपृच्यताम् पृच्येताम् पृच्यन्ताम्
मध्यमपृच्यस्व पृच्येथाम् पृच्यध्वम्
उत्तमपृच्यै पृच्यावहै पृच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्चिष्यति पर्चिष्यतः पर्चिष्यन्ति
मध्यमपर्चिष्यसि पर्चिष्यथः पर्चिष्यथ
उत्तमपर्चिष्यामि पर्चिष्यावः पर्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपर्चिष्यते पर्चिष्येते पर्चिष्यन्ते
मध्यमपर्चिष्यसे पर्चिष्येथे पर्चिष्यध्वे
उत्तमपर्चिष्ये पर्चिष्यावहे पर्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्चिता पर्चितारौ पर्चितारः
मध्यमपर्चितासि पर्चितास्थः पर्चितास्थ
उत्तमपर्चितास्मि पर्चितास्वः पर्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपर्च पपृचतुः पपृचुः
मध्यमपपर्चिथ पपृचथुः पपृच
उत्तमपपर्च पपृचिव पपृचिम


आत्मनेपदेएकद्विबहु
प्रथमपपृचे पपृचाते पपृचिरे
मध्यमपपृचिषे पपृचाथे पपृचिध्वे
उत्तमपपृचे पपृचिवहे पपृचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्चीत् अपर्चिष्टाम् अपर्चिषुः
मध्यमअपर्चीः अपर्चिष्टम् अपर्चिष्ट
उत्तमअपर्चिषम् अपर्चिष्व अपर्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमअपर्चिष्ट अपर्चिषाताम् अपर्चिषत
मध्यमअपर्चिष्ठाः अपर्चिषाथाम् अपर्चिध्वम्
उत्तमअपर्चिषि अपर्चिष्वहि अपर्चिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपर्चीत् पर्चिष्टाम् पर्चिषुः
मध्यमपर्चीः पर्चिष्टम् पर्चिष्ट
उत्तमपर्चिषम् पर्चिष्व पर्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमपर्चिष्ट पर्चिषाताम् पर्चिषत
मध्यमपर्चिष्ठाः पर्चिषाथाम् पर्चिध्वम्
उत्तमपर्चिषि पर्चिष्वहि पर्चिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपृच्यात् पृच्यास्ताम् पृच्यासुः
मध्यमपृच्याः पृच्यास्तम् पृच्यास्त
उत्तमपृच्यासम् पृच्यास्व पृच्यास्म

कृदन्त

क्त
पृक्त m. n. पृक्ता f.

क्तवतु
पृक्तवत् m. n. पृक्तवती f.

शतृ
पृञ्चत् m. n. पृञ्चती f.

शानच्
पृञ्चान m. n. पृञ्चाना f.

शानच् कर्मणि
पृच्यमान m. n. पृच्यमाना f.

लुडादेश पर
पर्चिष्यत् m. n. पर्चिष्यन्ती f.

लुडादेश आत्म
पर्चिष्यमाण m. n. पर्चिष्यमाणा f.

तव्य
पर्चितव्य m. n. पर्चितव्या f.

यत्
पृच्य m. n. पृच्या f.

अनीयर्
पर्चनीय m. n. पर्चनीया f.

लिडादेश पर
पपृच्वस् m. n. पपृचुषी f.

लिडादेश आत्म
पपृचान m. n. पपृचाना f.

अव्यय

तुमुन्
पर्चितुम्

क्त्वा
पृक्त्वा

ल्यप्
॰पृच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria