Conjugation tables of naś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaśyāmi naśyāvaḥ naśyāmaḥ
Secondnaśyasi naśyathaḥ naśyatha
Thirdnaśyati naśyataḥ naśyanti


PassiveSingularDualPlural
Firstnaśye naśyāvahe naśyāmahe
Secondnaśyase naśyethe naśyadhve
Thirdnaśyate naśyete naśyante


Imperfect

ActiveSingularDualPlural
Firstanaśyam anaśyāva anaśyāma
Secondanaśyaḥ anaśyatam anaśyata
Thirdanaśyat anaśyatām anaśyan


PassiveSingularDualPlural
Firstanaśye anaśyāvahi anaśyāmahi
Secondanaśyathāḥ anaśyethām anaśyadhvam
Thirdanaśyata anaśyetām anaśyanta


Optative

ActiveSingularDualPlural
Firstnaśyeyam naśyeva naśyema
Secondnaśyeḥ naśyetam naśyeta
Thirdnaśyet naśyetām naśyeyuḥ


PassiveSingularDualPlural
Firstnaśyeya naśyevahi naśyemahi
Secondnaśyethāḥ naśyeyāthām naśyedhvam
Thirdnaśyeta naśyeyātām naśyeran


Imperative

ActiveSingularDualPlural
Firstnaśyāni naśyāva naśyāma
Secondnaśya naśyatam naśyata
Thirdnaśyatu naśyatām naśyantu


PassiveSingularDualPlural
Firstnaśyai naśyāvahai naśyāmahai
Secondnaśyasva naśyethām naśyadhvam
Thirdnaśyatām naśyetām naśyantām


Future

ActiveSingularDualPlural
Firstnaśiṣyāmi naṅkṣyāmi naśiṣyāvaḥ naṅkṣyāvaḥ naśiṣyāmaḥ naṅkṣyāmaḥ
Secondnaśiṣyasi naṅkṣyasi naśiṣyathaḥ naṅkṣyathaḥ naśiṣyatha naṅkṣyatha
Thirdnaśiṣyati naṅkṣyati naśiṣyataḥ naṅkṣyataḥ naśiṣyanti naṅkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnaṣṭāsmi naśitāsmi naṃṣṭāsmi naṣṭāsvaḥ naśitāsvaḥ naṃṣṭāsvaḥ naṣṭāsmaḥ naśitāsmaḥ naṃṣṭāsmaḥ
Secondnaṣṭāsi naśitāsi naṃṣṭāsi naṣṭāsthaḥ naśitāsthaḥ naṃṣṭāsthaḥ naṣṭāstha naśitāstha naṃṣṭāstha
Thirdnaṣṭā naśitā naṃṣṭā naṣṭārau naśitārau naṃṣṭārau naṣṭāraḥ naśitāraḥ naṃṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāśa nanaśa neśiva neśima
Secondneśitha nanaṃṣṭha neśathuḥ neśa
Thirdnanāśa neśatuḥ neśuḥ


Aorist

ActiveSingularDualPlural
Firstaneśam anīnaśam aneśāva anīnaśāva aneśāma anīnaśāma
Secondaneśaḥ anīnaśaḥ aneśatam anīnaśatam aneśata anīnaśata
Thirdaneśat anīnaśat aneśatām anīnaśatām aneśan anīnaśan


MiddleSingularDualPlural
Firstanīnaśe anīnaśāvahi anīnaśāmahi
Secondanīnaśathāḥ anīnaśethām anīnaśadhvam
Thirdanīnaśata anīnaśetām anīnaśanta


Benedictive

ActiveSingularDualPlural
Firstnaśyāsam naśyāsva naśyāsma
Secondnaśyāḥ naśyāstam naśyāsta
Thirdnaśyāt naśyāstām naśyāsuḥ

Participles

Past Passive Participle
naśita m. n. naśitā f.

Past Passive Participle
naṣṭa m. n. naṣṭā f.

Past Active Participle
naṣṭavat m. n. naṣṭavatī f.

Past Active Participle
naśitavat m. n. naśitavatī f.

Present Active Participle
naśyat m. n. naśyantī f.

Present Passive Participle
naśyamāna m. n. naśyamānā f.

Future Active Participle
naṅkṣyat m. n. naṅkṣyantī f.

Future Active Participle
naśiṣyat m. n. naśiṣyantī f.

Future Passive Participle
naṣṭavya m. n. naṣṭavyā f.

Future Passive Participle
naśitavya m. n. naśitavyā f.

Future Passive Participle
naṃṣṭavya m. n. naṃṣṭavyā f.

Future Passive Participle
nāśya m. n. nāśyā f.

Future Passive Participle
naśanīya m. n. naśanīyā f.

Perfect Active Participle
neśivas m. n. neśuṣī f.

Indeclinable forms

Infinitive
naṣṭum

Infinitive
naśitum

Infinitive
naṃṣṭum

Absolutive
nāśam

Absolutive
naṣṭvā

Absolutive
naśitvā

Absolutive
-nāśam

Absolutive
-naśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnāśayāmi nāśayāvaḥ nāśayāmaḥ
Secondnāśayasi nāśayathaḥ nāśayatha
Thirdnāśayati nāśayataḥ nāśayanti


MiddleSingularDualPlural
Firstnāśaye nāśayāvahe nāśayāmahe
Secondnāśayase nāśayethe nāśayadhve
Thirdnāśayate nāśayete nāśayante


PassiveSingularDualPlural
Firstnāśye nāśyāvahe nāśyāmahe
Secondnāśyase nāśyethe nāśyadhve
Thirdnāśyate nāśyete nāśyante


Imperfect

ActiveSingularDualPlural
Firstanāśayam anāśayāva anāśayāma
Secondanāśayaḥ anāśayatam anāśayata
Thirdanāśayat anāśayatām anāśayan


MiddleSingularDualPlural
Firstanāśaye anāśayāvahi anāśayāmahi
Secondanāśayathāḥ anāśayethām anāśayadhvam
Thirdanāśayata anāśayetām anāśayanta


PassiveSingularDualPlural
Firstanāśye anāśyāvahi anāśyāmahi
Secondanāśyathāḥ anāśyethām anāśyadhvam
Thirdanāśyata anāśyetām anāśyanta


Optative

ActiveSingularDualPlural
Firstnāśayeyam nāśayeva nāśayema
Secondnāśayeḥ nāśayetam nāśayeta
Thirdnāśayet nāśayetām nāśayeyuḥ


MiddleSingularDualPlural
Firstnāśayeya nāśayevahi nāśayemahi
Secondnāśayethāḥ nāśayeyāthām nāśayedhvam
Thirdnāśayeta nāśayeyātām nāśayeran


PassiveSingularDualPlural
Firstnāśyeya nāśyevahi nāśyemahi
Secondnāśyethāḥ nāśyeyāthām nāśyedhvam
Thirdnāśyeta nāśyeyātām nāśyeran


Imperative

ActiveSingularDualPlural
Firstnāśayāni nāśayāva nāśayāma
Secondnāśaya nāśayatam nāśayata
Thirdnāśayatu nāśayatām nāśayantu


MiddleSingularDualPlural
Firstnāśayai nāśayāvahai nāśayāmahai
Secondnāśayasva nāśayethām nāśayadhvam
Thirdnāśayatām nāśayetām nāśayantām


PassiveSingularDualPlural
Firstnāśyai nāśyāvahai nāśyāmahai
Secondnāśyasva nāśyethām nāśyadhvam
Thirdnāśyatām nāśyetām nāśyantām


Future

ActiveSingularDualPlural
Firstnāśayiṣyāmi nāśayiṣyāvaḥ nāśayiṣyāmaḥ
Secondnāśayiṣyasi nāśayiṣyathaḥ nāśayiṣyatha
Thirdnāśayiṣyati nāśayiṣyataḥ nāśayiṣyanti


MiddleSingularDualPlural
Firstnāśayiṣye nāśayiṣyāvahe nāśayiṣyāmahe
Secondnāśayiṣyase nāśayiṣyethe nāśayiṣyadhve
Thirdnāśayiṣyate nāśayiṣyete nāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāśayitāsmi nāśayitāsvaḥ nāśayitāsmaḥ
Secondnāśayitāsi nāśayitāsthaḥ nāśayitāstha
Thirdnāśayitā nāśayitārau nāśayitāraḥ

Participles

Past Passive Participle
nāśita m. n. nāśitā f.

Past Active Participle
nāśitavat m. n. nāśitavatī f.

Present Active Participle
nāśayat m. n. nāśayantī f.

Present Middle Participle
nāśayamāna m. n. nāśayamānā f.

Present Passive Participle
nāśyamāna m. n. nāśyamānā f.

Future Active Participle
nāśayiṣyat m. n. nāśayiṣyantī f.

Future Middle Participle
nāśayiṣyamāṇa m. n. nāśayiṣyamāṇā f.

Future Passive Participle
nāśya m. n. nāśyā f.

Future Passive Participle
nāśanīya m. n. nāśanīyā f.

Future Passive Participle
nāśayitavya m. n. nāśayitavyā f.

Indeclinable forms

Infinitive
nāśayitum

Absolutive
nāśayitvā

Absolutive
-nāśya

Periphrastic Perfect
nāśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria