Declension table of ?nāśitavat

Deva

NeuterSingularDualPlural
Nominativenāśitavat nāśitavantī nāśitavatī nāśitavanti
Vocativenāśitavat nāśitavantī nāśitavatī nāśitavanti
Accusativenāśitavat nāśitavantī nāśitavatī nāśitavanti
Instrumentalnāśitavatā nāśitavadbhyām nāśitavadbhiḥ
Dativenāśitavate nāśitavadbhyām nāśitavadbhyaḥ
Ablativenāśitavataḥ nāśitavadbhyām nāśitavadbhyaḥ
Genitivenāśitavataḥ nāśitavatoḥ nāśitavatām
Locativenāśitavati nāśitavatoḥ nāśitavatsu

Adverb -nāśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria