Declension table of ?nāśitavat

Deva

MasculineSingularDualPlural
Nominativenāśitavān nāśitavantau nāśitavantaḥ
Vocativenāśitavan nāśitavantau nāśitavantaḥ
Accusativenāśitavantam nāśitavantau nāśitavataḥ
Instrumentalnāśitavatā nāśitavadbhyām nāśitavadbhiḥ
Dativenāśitavate nāśitavadbhyām nāśitavadbhyaḥ
Ablativenāśitavataḥ nāśitavadbhyām nāśitavadbhyaḥ
Genitivenāśitavataḥ nāśitavatoḥ nāśitavatām
Locativenāśitavati nāśitavatoḥ nāśitavatsu

Compound nāśitavat -

Adverb -nāśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria