Declension table of ?nāśayitavya

Deva

MasculineSingularDualPlural
Nominativenāśayitavyaḥ nāśayitavyau nāśayitavyāḥ
Vocativenāśayitavya nāśayitavyau nāśayitavyāḥ
Accusativenāśayitavyam nāśayitavyau nāśayitavyān
Instrumentalnāśayitavyena nāśayitavyābhyām nāśayitavyaiḥ nāśayitavyebhiḥ
Dativenāśayitavyāya nāśayitavyābhyām nāśayitavyebhyaḥ
Ablativenāśayitavyāt nāśayitavyābhyām nāśayitavyebhyaḥ
Genitivenāśayitavyasya nāśayitavyayoḥ nāśayitavyānām
Locativenāśayitavye nāśayitavyayoḥ nāśayitavyeṣu

Compound nāśayitavya -

Adverb -nāśayitavyam -nāśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria