Declension table of ?naṃṣṭavyā

Deva

FeminineSingularDualPlural
Nominativenaṃṣṭavyā naṃṣṭavye naṃṣṭavyāḥ
Vocativenaṃṣṭavye naṃṣṭavye naṃṣṭavyāḥ
Accusativenaṃṣṭavyām naṃṣṭavye naṃṣṭavyāḥ
Instrumentalnaṃṣṭavyayā naṃṣṭavyābhyām naṃṣṭavyābhiḥ
Dativenaṃṣṭavyāyai naṃṣṭavyābhyām naṃṣṭavyābhyaḥ
Ablativenaṃṣṭavyāyāḥ naṃṣṭavyābhyām naṃṣṭavyābhyaḥ
Genitivenaṃṣṭavyāyāḥ naṃṣṭavyayoḥ naṃṣṭavyānām
Locativenaṃṣṭavyāyām naṃṣṭavyayoḥ naṃṣṭavyāsu

Adverb -naṃṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria