Declension table of naṣṭa

Deva

MasculineSingularDualPlural
Nominativenaṣṭaḥ naṣṭau naṣṭāḥ
Vocativenaṣṭa naṣṭau naṣṭāḥ
Accusativenaṣṭam naṣṭau naṣṭān
Instrumentalnaṣṭena naṣṭābhyām naṣṭaiḥ naṣṭebhiḥ
Dativenaṣṭāya naṣṭābhyām naṣṭebhyaḥ
Ablativenaṣṭāt naṣṭābhyām naṣṭebhyaḥ
Genitivenaṣṭasya naṣṭayoḥ naṣṭānām
Locativenaṣṭe naṣṭayoḥ naṣṭeṣu

Compound naṣṭa -

Adverb -naṣṭam -naṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria