Declension table of ?nāśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenāśayiṣyamāṇam nāśayiṣyamāṇe nāśayiṣyamāṇāni
Vocativenāśayiṣyamāṇa nāśayiṣyamāṇe nāśayiṣyamāṇāni
Accusativenāśayiṣyamāṇam nāśayiṣyamāṇe nāśayiṣyamāṇāni
Instrumentalnāśayiṣyamāṇena nāśayiṣyamāṇābhyām nāśayiṣyamāṇaiḥ
Dativenāśayiṣyamāṇāya nāśayiṣyamāṇābhyām nāśayiṣyamāṇebhyaḥ
Ablativenāśayiṣyamāṇāt nāśayiṣyamāṇābhyām nāśayiṣyamāṇebhyaḥ
Genitivenāśayiṣyamāṇasya nāśayiṣyamāṇayoḥ nāśayiṣyamāṇānām
Locativenāśayiṣyamāṇe nāśayiṣyamāṇayoḥ nāśayiṣyamāṇeṣu

Compound nāśayiṣyamāṇa -

Adverb -nāśayiṣyamāṇam -nāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria