Declension table of ?naśiṣyat

Deva

MasculineSingularDualPlural
Nominativenaśiṣyan naśiṣyantau naśiṣyantaḥ
Vocativenaśiṣyan naśiṣyantau naśiṣyantaḥ
Accusativenaśiṣyantam naśiṣyantau naśiṣyataḥ
Instrumentalnaśiṣyatā naśiṣyadbhyām naśiṣyadbhiḥ
Dativenaśiṣyate naśiṣyadbhyām naśiṣyadbhyaḥ
Ablativenaśiṣyataḥ naśiṣyadbhyām naśiṣyadbhyaḥ
Genitivenaśiṣyataḥ naśiṣyatoḥ naśiṣyatām
Locativenaśiṣyati naśiṣyatoḥ naśiṣyatsu

Compound naśiṣyat -

Adverb -naśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria