सुबन्तावली ?क्वणत्

Roma

पुमान्एकद्विबहु
प्रथमाक्वणन् क्वणन्तौ क्वणन्तः
सम्बोधनम्क्वणन् क्वणन्तौ क्वणन्तः
द्वितीयाक्वणन्तम् क्वणन्तौ क्वणतः
तृतीयाक्वणता क्वणद्भ्याम् क्वणद्भिः
चतुर्थीक्वणते क्वणद्भ्याम् क्वणद्भ्यः
पञ्चमीक्वणतः क्वणद्भ्याम् क्वणद्भ्यः
षष्ठीक्वणतः क्वणतोः क्वणताम्
सप्तमीक्वणति क्वणतोः क्वणत्सु

समास क्वणत्

अव्यय ॰क्वणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria