सुबन्तावली ?क्वणयत्

Roma

पुमान्एकद्विबहु
प्रथमाक्वणयन् क्वणयन्तौ क्वणयन्तः
सम्बोधनम्क्वणयन् क्वणयन्तौ क्वणयन्तः
द्वितीयाक्वणयन्तम् क्वणयन्तौ क्वणयतः
तृतीयाक्वणयता क्वणयद्भ्याम् क्वणयद्भिः
चतुर्थीक्वणयते क्वणयद्भ्याम् क्वणयद्भ्यः
पञ्चमीक्वणयतः क्वणयद्भ्याम् क्वणयद्भ्यः
षष्ठीक्वणयतः क्वणयतोः क्वणयताम्
सप्तमीक्वणयति क्वणयतोः क्वणयत्सु

समास क्वणयत्

अव्यय ॰क्वणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria