सुबन्तावली ?क्वणयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्वणयिष्यमाणः क्वणयिष्यमाणौ क्वणयिष्यमाणाः
सम्बोधनम्क्वणयिष्यमाण क्वणयिष्यमाणौ क्वणयिष्यमाणाः
द्वितीयाक्वणयिष्यमाणम् क्वणयिष्यमाणौ क्वणयिष्यमाणान्
तृतीयाक्वणयिष्यमाणेन क्वणयिष्यमाणाभ्याम् क्वणयिष्यमाणैः क्वणयिष्यमाणेभिः
चतुर्थीक्वणयिष्यमाणाय क्वणयिष्यमाणाभ्याम् क्वणयिष्यमाणेभ्यः
पञ्चमीक्वणयिष्यमाणात् क्वणयिष्यमाणाभ्याम् क्वणयिष्यमाणेभ्यः
षष्ठीक्वणयिष्यमाणस्य क्वणयिष्यमाणयोः क्वणयिष्यमाणानाम्
सप्तमीक्वणयिष्यमाणे क्वणयिष्यमाणयोः क्वणयिष्यमाणेषु

समास क्वणयिष्यमाण

अव्यय ॰क्वणयिष्यमाणम् ॰क्वणयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria