सुबन्तावली ?क्वणयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्वणयिष्यत् क्वणयिष्यन्ती क्वणयिष्यती क्वणयिष्यन्ति
सम्बोधनम्क्वणयिष्यत् क्वणयिष्यन्ती क्वणयिष्यती क्वणयिष्यन्ति
द्वितीयाक्वणयिष्यत् क्वणयिष्यन्ती क्वणयिष्यती क्वणयिष्यन्ति
तृतीयाक्वणयिष्यता क्वणयिष्यद्भ्याम् क्वणयिष्यद्भिः
चतुर्थीक्वणयिष्यते क्वणयिष्यद्भ्याम् क्वणयिष्यद्भ्यः
पञ्चमीक्वणयिष्यतः क्वणयिष्यद्भ्याम् क्वणयिष्यद्भ्यः
षष्ठीक्वणयिष्यतः क्वणयिष्यतोः क्वणयिष्यताम्
सप्तमीक्वणयिष्यति क्वणयिष्यतोः क्वणयिष्यत्सु

अव्यय ॰क्वणयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria