सुबन्तावली ?क्वणयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्वणयितव्यः क्वणयितव्यौ क्वणयितव्याः
सम्बोधनम्क्वणयितव्य क्वणयितव्यौ क्वणयितव्याः
द्वितीयाक्वणयितव्यम् क्वणयितव्यौ क्वणयितव्यान्
तृतीयाक्वणयितव्येन क्वणयितव्याभ्याम् क्वणयितव्यैः क्वणयितव्येभिः
चतुर्थीक्वणयितव्याय क्वणयितव्याभ्याम् क्वणयितव्येभ्यः
पञ्चमीक्वणयितव्यात् क्वणयितव्याभ्याम् क्वणयितव्येभ्यः
षष्ठीक्वणयितव्यस्य क्वणयितव्ययोः क्वणयितव्यानाम्
सप्तमीक्वणयितव्ये क्वणयितव्ययोः क्वणयितव्येषु

समास क्वणयितव्य

अव्यय ॰क्वणयितव्यम् ॰क्वणयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria