सुबन्तावली ?क्वणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्वणत् क्वणन्ती क्वणती क्वणन्ति
सम्बोधनम्क्वणत् क्वणन्ती क्वणती क्वणन्ति
द्वितीयाक्वणत् क्वणन्ती क्वणती क्वणन्ति
तृतीयाक्वणता क्वणद्भ्याम् क्वणद्भिः
चतुर्थीक्वणते क्वणद्भ्याम् क्वणद्भ्यः
पञ्चमीक्वणतः क्वणद्भ्याम् क्वणद्भ्यः
षष्ठीक्वणतः क्वणतोः क्वणताम्
सप्तमीक्वणति क्वणतोः क्वणत्सु

अव्यय ॰क्वणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria