सुबन्तावली ?क्वणयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्वणयन्ती क्वणयन्त्यौ क्वणयन्त्यः
सम्बोधनम्क्वणयन्ति क्वणयन्त्यौ क्वणयन्त्यः
द्वितीयाक्वणयन्तीम् क्वणयन्त्यौ क्वणयन्तीः
तृतीयाक्वणयन्त्या क्वणयन्तीभ्याम् क्वणयन्तीभिः
चतुर्थीक्वणयन्त्यै क्वणयन्तीभ्याम् क्वणयन्तीभ्यः
पञ्चमीक्वणयन्त्याः क्वणयन्तीभ्याम् क्वणयन्तीभ्यः
षष्ठीक्वणयन्त्याः क्वणयन्त्योः क्वणयन्तीनाम्
सप्तमीक्वणयन्त्याम् क्वणयन्त्योः क्वणयन्तीषु

समास क्वणयन्ति क्वणयन्ती

अव्यय ॰क्वणयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria