Conjugation tables of gopā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgopāyāmi gopāyāvaḥ gopāyāmaḥ
Secondgopāyasi gopāyathaḥ gopāyatha
Thirdgopāyati gopāyataḥ gopāyanti


Imperfect

ActiveSingularDualPlural
Firstagopāyam agopāyāva agopāyāma
Secondagopāyaḥ agopāyatam agopāyata
Thirdagopāyat agopāyatām agopāyan


Optative

ActiveSingularDualPlural
Firstgopāyeyam gopāyeva gopāyema
Secondgopāyeḥ gopāyetam gopāyeta
Thirdgopāyet gopāyetām gopāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstgopāyāni gopāyāva gopāyāma
Secondgopāya gopāyatam gopāyata
Thirdgopāyatu gopāyatām gopāyantu


Future

ActiveSingularDualPlural
Firstgopāyiṣyāmi gopāyiṣyāvaḥ gopāyiṣyāmaḥ
Secondgopāyiṣyasi gopāyiṣyathaḥ gopāyiṣyatha
Thirdgopāyiṣyati gopāyiṣyataḥ gopāyiṣyanti


MiddleSingularDualPlural
Firstgopāyiṣye gopāyiṣyāvahe gopāyiṣyāmahe
Secondgopāyiṣyase gopāyiṣyethe gopāyiṣyadhve
Thirdgopāyiṣyate gopāyiṣyete gopāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgopāyitāsmi gopāyitāsvaḥ gopāyitāsmaḥ
Secondgopāyitāsi gopāyitāsthaḥ gopāyitāstha
Thirdgopāyitā gopāyitārau gopāyitāraḥ

Participles

Past Passive Participle
gopita m. n. gopitā f.

Past Active Participle
gopitavat m. n. gopitavatī f.

Present Active Participle
gopāyat m. n. gopāyantī f.

Future Active Participle
gopāyiṣyat m. n. gopāyiṣyantī f.

Future Middle Participle
gopāyiṣyamāṇa m. n. gopāyiṣyamāṇā f.

Future Passive Participle
gopāyitavya m. n. gopāyitavyā f.

Indeclinable forms

Infinitive
gopāyitum

Absolutive
gopāyitvā

Periphrastic Perfect
gopāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria