Declension table of ?gopitavat

Deva

MasculineSingularDualPlural
Nominativegopitavān gopitavantau gopitavantaḥ
Vocativegopitavan gopitavantau gopitavantaḥ
Accusativegopitavantam gopitavantau gopitavataḥ
Instrumentalgopitavatā gopitavadbhyām gopitavadbhiḥ
Dativegopitavate gopitavadbhyām gopitavadbhyaḥ
Ablativegopitavataḥ gopitavadbhyām gopitavadbhyaḥ
Genitivegopitavataḥ gopitavatoḥ gopitavatām
Locativegopitavati gopitavatoḥ gopitavatsu

Compound gopitavat -

Adverb -gopitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria