तिङन्तावली गोपा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगोपायति गोपायतः गोपायन्ति
मध्यमगोपायसि गोपायथः गोपायथ
उत्तमगोपायामि गोपायावः गोपायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगोपायत् अगोपायताम् अगोपायन्
मध्यमअगोपायः अगोपायतम् अगोपायत
उत्तमअगोपायम् अगोपायाव अगोपायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगोपायेत् गोपायेताम् गोपायेयुः
मध्यमगोपायेः गोपायेतम् गोपायेत
उत्तमगोपायेयम् गोपायेव गोपायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमगोपायतु गोपायताम् गोपायन्तु
मध्यमगोपाय गोपायतम् गोपायत
उत्तमगोपायानि गोपायाव गोपायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोपायिष्यति गोपायिष्यतः गोपायिष्यन्ति
मध्यमगोपायिष्यसि गोपायिष्यथः गोपायिष्यथ
उत्तमगोपायिष्यामि गोपायिष्यावः गोपायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोपायिष्यते गोपायिष्येते गोपायिष्यन्ते
मध्यमगोपायिष्यसे गोपायिष्येथे गोपायिष्यध्वे
उत्तमगोपायिष्ये गोपायिष्यावहे गोपायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोपायिता गोपायितारौ गोपायितारः
मध्यमगोपायितासि गोपायितास्थः गोपायितास्थ
उत्तमगोपायितास्मि गोपायितास्वः गोपायितास्मः

कृदन्त

क्त
गोपित m. n. गोपिता f.

क्तवतु
गोपितवत् m. n. गोपितवती f.

शतृ
गोपायत् m. n. गोपायन्ती f.

लुडादेश पर
गोपायिष्यत् m. n. गोपायिष्यन्ती f.

लुडादेश आत्म
गोपायिष्यमाण m. n. गोपायिष्यमाणा f.

तव्य
गोपायितव्य m. n. गोपायितव्या f.

अव्यय

तुमुन्
गोपायितुम्

क्त्वा
गोपायित्वा

लिट्
गोपायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria