Declension table of ?gopāyat

Deva

MasculineSingularDualPlural
Nominativegopāyan gopāyantau gopāyantaḥ
Vocativegopāyan gopāyantau gopāyantaḥ
Accusativegopāyantam gopāyantau gopāyataḥ
Instrumentalgopāyatā gopāyadbhyām gopāyadbhiḥ
Dativegopāyate gopāyadbhyām gopāyadbhyaḥ
Ablativegopāyataḥ gopāyadbhyām gopāyadbhyaḥ
Genitivegopāyataḥ gopāyatoḥ gopāyatām
Locativegopāyati gopāyatoḥ gopāyatsu

Compound gopāyat -

Adverb -gopāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria