Declension table of ?gopāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegopāyiṣyamāṇā gopāyiṣyamāṇe gopāyiṣyamāṇāḥ
Vocativegopāyiṣyamāṇe gopāyiṣyamāṇe gopāyiṣyamāṇāḥ
Accusativegopāyiṣyamāṇām gopāyiṣyamāṇe gopāyiṣyamāṇāḥ
Instrumentalgopāyiṣyamāṇayā gopāyiṣyamāṇābhyām gopāyiṣyamāṇābhiḥ
Dativegopāyiṣyamāṇāyai gopāyiṣyamāṇābhyām gopāyiṣyamāṇābhyaḥ
Ablativegopāyiṣyamāṇāyāḥ gopāyiṣyamāṇābhyām gopāyiṣyamāṇābhyaḥ
Genitivegopāyiṣyamāṇāyāḥ gopāyiṣyamāṇayoḥ gopāyiṣyamāṇānām
Locativegopāyiṣyamāṇāyām gopāyiṣyamāṇayoḥ gopāyiṣyamāṇāsu

Adverb -gopāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria