Declension table of ?gopita

Deva

NeuterSingularDualPlural
Nominativegopitam gopite gopitāni
Vocativegopita gopite gopitāni
Accusativegopitam gopite gopitāni
Instrumentalgopitena gopitābhyām gopitaiḥ
Dativegopitāya gopitābhyām gopitebhyaḥ
Ablativegopitāt gopitābhyām gopitebhyaḥ
Genitivegopitasya gopitayoḥ gopitānām
Locativegopite gopitayoḥ gopiteṣu

Compound gopita -

Adverb -gopitam -gopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria