Declension table of ?gopāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegopāyiṣyamāṇam gopāyiṣyamāṇe gopāyiṣyamāṇāni
Vocativegopāyiṣyamāṇa gopāyiṣyamāṇe gopāyiṣyamāṇāni
Accusativegopāyiṣyamāṇam gopāyiṣyamāṇe gopāyiṣyamāṇāni
Instrumentalgopāyiṣyamāṇena gopāyiṣyamāṇābhyām gopāyiṣyamāṇaiḥ
Dativegopāyiṣyamāṇāya gopāyiṣyamāṇābhyām gopāyiṣyamāṇebhyaḥ
Ablativegopāyiṣyamāṇāt gopāyiṣyamāṇābhyām gopāyiṣyamāṇebhyaḥ
Genitivegopāyiṣyamāṇasya gopāyiṣyamāṇayoḥ gopāyiṣyamāṇānām
Locativegopāyiṣyamāṇe gopāyiṣyamāṇayoḥ gopāyiṣyamāṇeṣu

Compound gopāyiṣyamāṇa -

Adverb -gopāyiṣyamāṇam -gopāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria