Declension table of ?gopitavatī

Deva

FeminineSingularDualPlural
Nominativegopitavatī gopitavatyau gopitavatyaḥ
Vocativegopitavati gopitavatyau gopitavatyaḥ
Accusativegopitavatīm gopitavatyau gopitavatīḥ
Instrumentalgopitavatyā gopitavatībhyām gopitavatībhiḥ
Dativegopitavatyai gopitavatībhyām gopitavatībhyaḥ
Ablativegopitavatyāḥ gopitavatībhyām gopitavatībhyaḥ
Genitivegopitavatyāḥ gopitavatyoḥ gopitavatīnām
Locativegopitavatyām gopitavatyoḥ gopitavatīṣu

Compound gopitavati - gopitavatī -

Adverb -gopitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria