Conjugation tables of dhīra_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhīrayāmi dhīrayāvaḥ dhīrayāmaḥ
Seconddhīrayasi dhīrayathaḥ dhīrayatha
Thirddhīrayati dhīrayataḥ dhīrayanti


PassiveSingularDualPlural
Firstdhīrye dhīryāvahe dhīryāmahe
Seconddhīryase dhīryethe dhīryadhve
Thirddhīryate dhīryete dhīryante


Imperfect

ActiveSingularDualPlural
Firstadhīrayam adhīrayāva adhīrayāma
Secondadhīrayaḥ adhīrayatam adhīrayata
Thirdadhīrayat adhīrayatām adhīrayan


PassiveSingularDualPlural
Firstadhīrye adhīryāvahi adhīryāmahi
Secondadhīryathāḥ adhīryethām adhīryadhvam
Thirdadhīryata adhīryetām adhīryanta


Optative

ActiveSingularDualPlural
Firstdhīrayeyam dhīrayeva dhīrayema
Seconddhīrayeḥ dhīrayetam dhīrayeta
Thirddhīrayet dhīrayetām dhīrayeyuḥ


PassiveSingularDualPlural
Firstdhīryeya dhīryevahi dhīryemahi
Seconddhīryethāḥ dhīryeyāthām dhīryedhvam
Thirddhīryeta dhīryeyātām dhīryeran


Imperative

ActiveSingularDualPlural
Firstdhīrayāṇi dhīrayāva dhīrayāma
Seconddhīraya dhīrayatam dhīrayata
Thirddhīrayatu dhīrayatām dhīrayantu


PassiveSingularDualPlural
Firstdhīryai dhīryāvahai dhīryāmahai
Seconddhīryasva dhīryethām dhīryadhvam
Thirddhīryatām dhīryetām dhīryantām


Future

ActiveSingularDualPlural
Firstdhīrayiṣyāmi dhīrayiṣyāvaḥ dhīrayiṣyāmaḥ
Seconddhīrayiṣyasi dhīrayiṣyathaḥ dhīrayiṣyatha
Thirddhīrayiṣyati dhīrayiṣyataḥ dhīrayiṣyanti


MiddleSingularDualPlural
Firstdhīrayiṣye dhīrayiṣyāvahe dhīrayiṣyāmahe
Seconddhīrayiṣyase dhīrayiṣyethe dhīrayiṣyadhve
Thirddhīrayiṣyate dhīrayiṣyete dhīrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhīrayitāsmi dhīrayitāsvaḥ dhīrayitāsmaḥ
Seconddhīrayitāsi dhīrayitāsthaḥ dhīrayitāstha
Thirddhīrayitā dhīrayitārau dhīrayitāraḥ

Participles

Past Passive Participle
dhīrita m. n. dhīritā f.

Past Active Participle
dhīritavat m. n. dhīritavatī f.

Present Active Participle
dhīrayat m. n. dhīrayantī f.

Present Passive Participle
dhīryamāṇa m. n. dhīryamāṇā f.

Future Active Participle
dhīrayiṣyat m. n. dhīrayiṣyantī f.

Future Middle Participle
dhīrayiṣyamāṇa m. n. dhīrayiṣyamāṇā f.

Future Passive Participle
dhīrayitavya m. n. dhīrayitavyā f.

Future Passive Participle
dhīrya m. n. dhīryā f.

Future Passive Participle
dhīraṇīya m. n. dhīraṇīyā f.

Indeclinable forms

Infinitive
dhīrayitum

Absolutive
dhīrayitvā

Absolutive
-dhīrya

Periphrastic Perfect
dhīrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria