Declension table of ?dhīraṇīya

Deva

MasculineSingularDualPlural
Nominativedhīraṇīyaḥ dhīraṇīyau dhīraṇīyāḥ
Vocativedhīraṇīya dhīraṇīyau dhīraṇīyāḥ
Accusativedhīraṇīyam dhīraṇīyau dhīraṇīyān
Instrumentaldhīraṇīyena dhīraṇīyābhyām dhīraṇīyaiḥ dhīraṇīyebhiḥ
Dativedhīraṇīyāya dhīraṇīyābhyām dhīraṇīyebhyaḥ
Ablativedhīraṇīyāt dhīraṇīyābhyām dhīraṇīyebhyaḥ
Genitivedhīraṇīyasya dhīraṇīyayoḥ dhīraṇīyānām
Locativedhīraṇīye dhīraṇīyayoḥ dhīraṇīyeṣu

Compound dhīraṇīya -

Adverb -dhīraṇīyam -dhīraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria