तिङन्तावली धीर१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधीरयति धीरयतः धीरयन्ति
मध्यमधीरयसि धीरयथः धीरयथ
उत्तमधीरयामि धीरयावः धीरयामः


कर्मणिएकद्विबहु
प्रथमधीर्यते धीर्येते धीर्यन्ते
मध्यमधीर्यसे धीर्येथे धीर्यध्वे
उत्तमधीर्ये धीर्यावहे धीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधीरयत् अधीरयताम् अधीरयन्
मध्यमअधीरयः अधीरयतम् अधीरयत
उत्तमअधीरयम् अधीरयाव अधीरयाम


कर्मणिएकद्विबहु
प्रथमअधीर्यत अधीर्येताम् अधीर्यन्त
मध्यमअधीर्यथाः अधीर्येथाम् अधीर्यध्वम्
उत्तमअधीर्ये अधीर्यावहि अधीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधीरयेत् धीरयेताम् धीरयेयुः
मध्यमधीरयेः धीरयेतम् धीरयेत
उत्तमधीरयेयम् धीरयेव धीरयेम


कर्मणिएकद्विबहु
प्रथमधीर्येत धीर्येयाताम् धीर्येरन्
मध्यमधीर्येथाः धीर्येयाथाम् धीर्येध्वम्
उत्तमधीर्येय धीर्येवहि धीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधीरयतु धीरयताम् धीरयन्तु
मध्यमधीरय धीरयतम् धीरयत
उत्तमधीरयाणि धीरयाव धीरयाम


कर्मणिएकद्विबहु
प्रथमधीर्यताम् धीर्येताम् धीर्यन्ताम्
मध्यमधीर्यस्व धीर्येथाम् धीर्यध्वम्
उत्तमधीर्यै धीर्यावहै धीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधीरयिष्यति धीरयिष्यतः धीरयिष्यन्ति
मध्यमधीरयिष्यसि धीरयिष्यथः धीरयिष्यथ
उत्तमधीरयिष्यामि धीरयिष्यावः धीरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधीरयिष्यते धीरयिष्येते धीरयिष्यन्ते
मध्यमधीरयिष्यसे धीरयिष्येथे धीरयिष्यध्वे
उत्तमधीरयिष्ये धीरयिष्यावहे धीरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधीरयिता धीरयितारौ धीरयितारः
मध्यमधीरयितासि धीरयितास्थः धीरयितास्थ
उत्तमधीरयितास्मि धीरयितास्वः धीरयितास्मः

कृदन्त

क्त
धीरित m. n. धीरिता f.

क्तवतु
धीरितवत् m. n. धीरितवती f.

शतृ
धीरयत् m. n. धीरयन्ती f.

शानच् कर्मणि
धीर्यमाण m. n. धीर्यमाणा f.

लुडादेश पर
धीरयिष्यत् m. n. धीरयिष्यन्ती f.

लुडादेश आत्म
धीरयिष्यमाण m. n. धीरयिष्यमाणा f.

तव्य
धीरयितव्य m. n. धीरयितव्या f.

यत्
धीर्य m. n. धीर्या f.

अनीयर्
धीरणीय m. n. धीरणीया f.

अव्यय

तुमुन्
धीरयितुम्

क्त्वा
धीरयित्वा

ल्यप्
॰धीर्य

लिट्
धीरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria