Declension table of ?dhīraṇīyā

Deva

FeminineSingularDualPlural
Nominativedhīraṇīyā dhīraṇīye dhīraṇīyāḥ
Vocativedhīraṇīye dhīraṇīye dhīraṇīyāḥ
Accusativedhīraṇīyām dhīraṇīye dhīraṇīyāḥ
Instrumentaldhīraṇīyayā dhīraṇīyābhyām dhīraṇīyābhiḥ
Dativedhīraṇīyāyai dhīraṇīyābhyām dhīraṇīyābhyaḥ
Ablativedhīraṇīyāyāḥ dhīraṇīyābhyām dhīraṇīyābhyaḥ
Genitivedhīraṇīyāyāḥ dhīraṇīyayoḥ dhīraṇīyānām
Locativedhīraṇīyāyām dhīraṇīyayoḥ dhīraṇīyāsu

Adverb -dhīraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria