Declension table of ?dhīrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhīrayiṣyantī dhīrayiṣyantyau dhīrayiṣyantyaḥ
Vocativedhīrayiṣyanti dhīrayiṣyantyau dhīrayiṣyantyaḥ
Accusativedhīrayiṣyantīm dhīrayiṣyantyau dhīrayiṣyantīḥ
Instrumentaldhīrayiṣyantyā dhīrayiṣyantībhyām dhīrayiṣyantībhiḥ
Dativedhīrayiṣyantyai dhīrayiṣyantībhyām dhīrayiṣyantībhyaḥ
Ablativedhīrayiṣyantyāḥ dhīrayiṣyantībhyām dhīrayiṣyantībhyaḥ
Genitivedhīrayiṣyantyāḥ dhīrayiṣyantyoḥ dhīrayiṣyantīnām
Locativedhīrayiṣyantyām dhīrayiṣyantyoḥ dhīrayiṣyantīṣu

Compound dhīrayiṣyanti - dhīrayiṣyantī -

Adverb -dhīrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria