Declension table of ?dhīrita

Deva

NeuterSingularDualPlural
Nominativedhīritam dhīrite dhīritāni
Vocativedhīrita dhīrite dhīritāni
Accusativedhīritam dhīrite dhīritāni
Instrumentaldhīritena dhīritābhyām dhīritaiḥ
Dativedhīritāya dhīritābhyām dhīritebhyaḥ
Ablativedhīritāt dhīritābhyām dhīritebhyaḥ
Genitivedhīritasya dhīritayoḥ dhīritānām
Locativedhīrite dhīritayoḥ dhīriteṣu

Compound dhīrita -

Adverb -dhīritam -dhīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria