Declension table of ?dhīryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhīryamāṇam dhīryamāṇe dhīryamāṇāni
Vocativedhīryamāṇa dhīryamāṇe dhīryamāṇāni
Accusativedhīryamāṇam dhīryamāṇe dhīryamāṇāni
Instrumentaldhīryamāṇena dhīryamāṇābhyām dhīryamāṇaiḥ
Dativedhīryamāṇāya dhīryamāṇābhyām dhīryamāṇebhyaḥ
Ablativedhīryamāṇāt dhīryamāṇābhyām dhīryamāṇebhyaḥ
Genitivedhīryamāṇasya dhīryamāṇayoḥ dhīryamāṇānām
Locativedhīryamāṇe dhīryamāṇayoḥ dhīryamāṇeṣu

Compound dhīryamāṇa -

Adverb -dhīryamāṇam -dhīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria