Declension table of ?dhīryamāṇā

Deva

FeminineSingularDualPlural
Nominativedhīryamāṇā dhīryamāṇe dhīryamāṇāḥ
Vocativedhīryamāṇe dhīryamāṇe dhīryamāṇāḥ
Accusativedhīryamāṇām dhīryamāṇe dhīryamāṇāḥ
Instrumentaldhīryamāṇayā dhīryamāṇābhyām dhīryamāṇābhiḥ
Dativedhīryamāṇāyai dhīryamāṇābhyām dhīryamāṇābhyaḥ
Ablativedhīryamāṇāyāḥ dhīryamāṇābhyām dhīryamāṇābhyaḥ
Genitivedhīryamāṇāyāḥ dhīryamāṇayoḥ dhīryamāṇānām
Locativedhīryamāṇāyām dhīryamāṇayoḥ dhīryamāṇāsu

Adverb -dhīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria