Conjugation tables of cira

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcirāyāmi cirāyāvaḥ cirāyāmaḥ
Secondcirāyasi cirāyathaḥ cirāyatha
Thirdcirāyati cirāyataḥ cirāyanti


Imperfect

ActiveSingularDualPlural
Firstacirāyam acirāyāva acirāyāma
Secondacirāyaḥ acirāyatam acirāyata
Thirdacirāyat acirāyatām acirāyan


Optative

ActiveSingularDualPlural
Firstcirāyeyam cirāyeva cirāyema
Secondcirāyeḥ cirāyetam cirāyeta
Thirdcirāyet cirāyetām cirāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstcirāyāṇi cirāyāva cirāyāma
Secondcirāya cirāyatam cirāyata
Thirdcirāyatu cirāyatām cirāyantu


Future

ActiveSingularDualPlural
Firstcirāyiṣyāmi cirāyiṣyāvaḥ cirāyiṣyāmaḥ
Secondcirāyiṣyasi cirāyiṣyathaḥ cirāyiṣyatha
Thirdcirāyiṣyati cirāyiṣyataḥ cirāyiṣyanti


MiddleSingularDualPlural
Firstcirāyiṣye cirāyiṣyāvahe cirāyiṣyāmahe
Secondcirāyiṣyase cirāyiṣyethe cirāyiṣyadhve
Thirdcirāyiṣyate cirāyiṣyete cirāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcirāyitāsmi cirāyitāsvaḥ cirāyitāsmaḥ
Secondcirāyitāsi cirāyitāsthaḥ cirāyitāstha
Thirdcirāyitā cirāyitārau cirāyitāraḥ

Participles

Past Passive Participle
cirāyita m. n. cirāyitā f.

Past Active Participle
cirāyitavat m. n. cirāyitavatī f.

Present Active Participle
cirāyat m. n. cirāyantī f.

Future Active Participle
cirāyiṣyat m. n. cirāyiṣyantī f.

Future Middle Participle
cirāyiṣyamāṇa m. n. cirāyiṣyamāṇā f.

Future Passive Participle
cirāyitavya m. n. cirāyitavyā f.

Indeclinable forms

Infinitive
cirāyitum

Absolutive
cirāyitvā

Periphrastic Perfect
cirāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria