Declension table of ?cirāyitavat

Deva

MasculineSingularDualPlural
Nominativecirāyitavān cirāyitavantau cirāyitavantaḥ
Vocativecirāyitavan cirāyitavantau cirāyitavantaḥ
Accusativecirāyitavantam cirāyitavantau cirāyitavataḥ
Instrumentalcirāyitavatā cirāyitavadbhyām cirāyitavadbhiḥ
Dativecirāyitavate cirāyitavadbhyām cirāyitavadbhyaḥ
Ablativecirāyitavataḥ cirāyitavadbhyām cirāyitavadbhyaḥ
Genitivecirāyitavataḥ cirāyitavatoḥ cirāyitavatām
Locativecirāyitavati cirāyitavatoḥ cirāyitavatsu

Compound cirāyitavat -

Adverb -cirāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria