Declension table of ?cirāyiṣyat

Deva

NeuterSingularDualPlural
Nominativecirāyiṣyat cirāyiṣyantī cirāyiṣyatī cirāyiṣyanti
Vocativecirāyiṣyat cirāyiṣyantī cirāyiṣyatī cirāyiṣyanti
Accusativecirāyiṣyat cirāyiṣyantī cirāyiṣyatī cirāyiṣyanti
Instrumentalcirāyiṣyatā cirāyiṣyadbhyām cirāyiṣyadbhiḥ
Dativecirāyiṣyate cirāyiṣyadbhyām cirāyiṣyadbhyaḥ
Ablativecirāyiṣyataḥ cirāyiṣyadbhyām cirāyiṣyadbhyaḥ
Genitivecirāyiṣyataḥ cirāyiṣyatoḥ cirāyiṣyatām
Locativecirāyiṣyati cirāyiṣyatoḥ cirāyiṣyatsu

Adverb -cirāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria